- संप्रज्ञातः _samprajñātḥ
- संप्रज्ञातः A kind of yogic meditation or samādhi in which the object of meditation remains distinct, though the mind is absorbed in its contemplation; as opposed to the असंप्रज्ञात variety in which the distinction between knowledge and its object is completely obliterated; (ध्येयध्यातृभावयुक्तसाकारध्यानसमाधिः संप्रज्ञातः संवित्संवेद्यविलोपेन निराकारस्वप्रकाशपरमानन्दलक्षणात्मसाम्राज्यध्यानसमाधिरसंप्रज्ञातः इति योगशास्त्रम्); इत्युदीर्य स हरिं प्रति संप्रज्ञातवासिततमः समपादि N.21.119.
Sanskrit-English dictionary. 2013.